CTET, UPTET Sanskrit, SUPER TET Sanskrit , HTET TGT+PGT Sanskrit Quiz 13

1. ‘उपगम्य’ इत्यत्र प्रकृति-प्रत्ययौ भवतः
(a) उप+गम्+ल्युट्
(b) उप+गच्छ ल्यप्
(c) उप+गम्+ल्यप्
(d) उप+गम+क्यप्

See Answer

Answer:- C

2. ‘विद् क्त्वा’ प्रत्यय प्रयोगेन शब्दः निष्पद्यते !
(a) विदित्वा
(b) वेदित्वा
(c) वेदित्वा
(d) ज्ञात्वा

See Answer

Answer:- A

3. संस्कृतभाषायां प्रत्यायानां मुख्यरूपेण भेदाः भवन्ति ।
(a) पञ्च
(b) द्वौ
(c) त्रयः
(d) षड्

See Answer

Answer:- C

4. भू धातोः ल्युट् प्रत्ययस्य संयोगेन शब्दः जायते !
(a) भवति
(b) भूयते
(c) भूवनम्
(d) भवनम्

See Answer

Answer:- D

5. ‘दृश+क्त्वा’ प्रत्ययान्त रूपं भवति !
(a) दृशत्वा
(b) द्रष्ट्वा
(c) पशयित्वा
(d) दुष्टः

See Answer

Answer:- B

6. ‘वारि’ शब्दस्य प्रथमा विभक्तेः बहुवचनं भवति !
(a) वारिणी
(b) वारिणि
(c) वारीणि
(d) वारीणी

See Answer

Answer:- B

7. ‘भूभृतौ’ इति शब्दः अस्ति !
(a) प्रथमा बहुवचनम्
(b) सप्तमी एक वचनम्
(c) द्वितीया द्विवचनम्
(d) पञ्चमी बहुवचनम्

See Answer

Answer:- C

8. युष्मद् शब्दस्य पञ्चमी बहुवचनं भवति !
(a) युष्मत्
(b) युष्मभ्यः
(c) युष्मान्
(d) युष्माभ्यः

See Answer

Answer:- A

9 . जगत् शब्दे जगतः इति रूपं अस्ति !
(a) द्वितीया एकवचनम्
(b) प्रथमा एकवचनम्
(c) षष्ठी एकवचनम्
(d) सप्तमी एकवचनम्

See Answer

Answer:- C

10. बालिका शब्दस्य सप्तमी बहुवचनं भवति !
(a) बालिकासु
(b) बालिकायाम्
(c) बालिकेषु
(d) बालिकासु

See Answer

Answer:- D

11. ‘मनसी’ इति रूपं कस्यां विभक्तौ अस्ति !
(a) सप्तमी
(b) पञ्चमी
(c) द्वितीया
(d) तृतीया

See Answer

Answer:- C

12. ‘किम्’ शब्द नपुंसकलिंगस्य उरदाहरणं वर्तते !
(a) कस्याम्
(b) कस्मिन्
(c) कस्याः
(d) कया

See Answer

Answer:- B

13. ‘पितृ’ शब्दस्य चतुर्थी एकवचनं भवति !
(a) पित्राय
(b) पित्रा
(c) पित्रे
(d) पिता

See Answer

Answer:- C

14. ‘गच्छतः’ इति शब्दः कस्याम् विभक्त्यां अस्ति !
(a) द्वितीयायाम्
(b) पञ्चम्याम्
(c) सप्तम्याम्
(d) प्रथमायाम्

See Answer

Answer:- A

15. ‘वधू’ शब्दस्य पञ्चमी एकवचनं भवति !
(a) वध्वात्
(b) वध्वाः
(c) वधूनाम्
(d) वध्वः

See Answer

Answer:- B

16. ‘नम्’ घातोः लोट लकारे मध्यमपुरूषैकवचनम् रूपं भवति !
(a) नम
(b) नमः
(c) नमामि
(d) नमत

See Answer

Answer:- A

17. ‘जि’ घातोः विधिलिंगलकारेउत्तमपुरूषस्य बहुवचनरूपं भवति !
(a) जयाम
(b) जयेम
(c) जयेयम्
(d) जयेत्

See Answer

Answer:- B

18. ‘हन्’ घातोः लट्लकारस्य उत्तमपुरूषः द्विवचनं अस्ति !
(a) हन्मः
(b) हनावः
(c) हनाव
(d) हन्वः

See Answer

Answer:- D

19. ‘सखी’ शब्दस्य द्वितीया द्विवचनस्य रूपं अस्ति !
(a) सखायौ
(b) सख्यौ
(c) सखयौ
(d) सखायोः

See Answer

Answer:- A

20. ‘शक् घातोः’ लट् लकारस्य प्रथम पुरूष बहुवचनं भवति !
(a) शक्नन्ति
(b) शक्नोति
(c) शक्ष्यन्ति
(d) शक्नुवन्ति

See Answer

Answer:- D

21. ‘पच्ङ्घातोः’ विधिलिंगकारस्य अन्यपुरूष बहुवचनमस्ति !
(a) पचन्तु
(b) पचेयुः
(c) पचयुः
(d) पचेयु

See Answer

Answer:- B

22. भू धातोः लोट्लकार मध्यमपुरूषस्य द्विवचनमस्ति !
(a) भवतु
(b) भवतम्
(c) भवताम्
(d) भवत

See Answer

Answer:- B

23. ‘श्रु’ धातोः विधिलिंगलकारस्यप्रथमपुरूषएकवचनं भवति !
(a) श्रृणोतु
(b) श्रृणुयात
(c) श्रृणवन्तु
(d) श्रृणुयात्

See Answer

Answer:- D

24. ‘नम्’ घातोः लृटलकारस्य रूपं वर्तते !
(a) नमिष्यति
(b) नंस्यति
(c) उमौ
(d) नर्त्यति

See Answer

Answer:- B

25. कथयति इति रूपं कस्य लकारस्य वर्तते !
(a) लृटलकारः
(b) लोट्लकार
(c) लट्लकारस्य
(d) सर्वे

See Answer

Answer:- C

26. लोकहितं….. करणीयम् ! उचित पदं चिनुयात् !
(a) अहम्
(b) मम
(c) भाम्
(d) भम्

See Answer

Answer:- B

27. ‘धिक्’ अव्ययस्य प्रयोगे का निभक्तिः प्रयुज्यते !
(a) द्वितीया
(b) तृतीया
(c) चतुर्थी
(d) पंचमी

See Answer

Answer:- A

28. ….रमेशः विद्यालयं गमिष्यति ! रिक्त स्थानं पूर्तिः कुर्यात् !
(a) ह्यः
(b) कथम्
(c) कुत्र
(d) श्वः

See Answer

Answer:- D

29. यथा माता व्यवहरति…. पुत्री अपि व्यवहरति ! उचित पदं !
(a) पुनः
(b) तथा
(c) किल
(d) इत्थम्

See Answer

Answer:- B

30. ‘चिरम्’ इति अव्ययस्य अर्थः भवति !
(a) निषेधः
(b) अल्पः
(c) समीपः
(d) दीर्घः

See Answer

Answer:- D

Leave a Comment