CTET, UPTET, SUPER TET, HTET TGT+PGT Sanskrit Quiz- 05

1. माहेश्वर सूत्राणां प्रवर्तकः मन्यते !
(a) महेशः
(b) गणेशः
(c) विष्णुः
(d) ब्रह्मा

See Answer

Answer:- A

2. तुलास्य प्रयत्नं…. भवति
(a) संयोगः
(b) प्रत्याहारः
(c) सभाहारः
(d) सवर्णम्

See Answer

Answer:- D

Sanskrit Quiz

3. ‘प’ वर्णस्य उच्चारण स्थानं भवति
(a) कण्ठ
(b) औष्ठ
(c) तालु
(d) मूर्धा

See Answer

Answer:- C

4. स्वरित संज्ञा विधायक सूत्रमस्ति !
(a) उच्चैरूदान्तः
(b) नीचैरूदान्तः
(c) समाहारः स्वरित
(d) ऊकालोऽहृस्वदीर्घप्लुतः

See Answer

Answer:- C

5. सूप् प्रत्याहारे प्रत्ययाः भवन्ति
(a) 12
(b) 21
(c) 11
(d) 13

See Answer

Answer:- B

6. संस्कृतभाषायां पाणिनीयशिक्षानुसारेण उच्चारण स्थलानि सन्ति
(a) अष्ट
(b) सप्त
(c) पञ्च
(d) नव

See Answer

Answer:- A

7. माहेश्वरसुत्रेषुअन्तिमवर्णानां का संज्ञा भवति !
(a) लोप संज्ञा
(b) इत् संज्ञा
(c) संयोग संज्ञा
(d) हि संज्ञा

See Answer

Answer:- B

8. पतञ्जलिनानुसारेण बाह्य प्रयत्नाः सन्ति !
(a) एकादश
(b) द्वादश
(c) अष्ट
(d) दश

See Answer

Answer:- C

9. अधोलिखितेषु घोषः वर्णाः सन्ति
(a) क,च,ट
(b) ट,फ, त
(c) त, प,क
(d) द, ध, न

See Answer

Answer:- D

10. “ग्रीष्मर्तुः” शब्दस्य सन्धिविच्छेदः भवति
(a) ग्रीष्म+मर्तुः
(b) ग्रीष्म+अर्तुः
(c) ग्रीष्म ऋतु
(d) ग्रीष्म्+अर्तुः

See Answer

Answer:- C

11. गुणसंज्ञायुक्तः पदं नास्ति !
(a) मनोहरः
(b) महोत्सवः
(c) गुणेन्द्र
(d) नरोत्तमः

See Answer

Answer:- A

12. संस्कृत वर्णमालायां माहेश्वर सूत्रानुसारेण वर्णाः भवन्ति
(a) 63
(b) 33
(c) 44
(d) 42

See Answer

Answer:- D

CTET, UPTET, SUPER TET, HTET TGT+PGT Sanskrit Quiz

13. ‘शश्छोऽटि’ सूत्रानुसारेण ‘उच्छवासः’ पदस्य सन्धिविच्छेदः भवति
(a) उत्+छवासः
(b) उत्+श्वासः
(c) उद्+श्वासः
(d) उप्+श्वासः

See Answer

Answer:- B

14. ‘श्री+मतुप्’ इति संयोगेन शब्दाः निष्पद्यते ।
(a) श्रीमान्
(b) श्रीमती
(c) श्रीमत्
(d) सर्वे

See Answer

Answer:- C

15. विष्णुः+त्राता अस्य सन्धिरूपं भवति।
(a) विष्णुस्त्राता
(b) विष्णुश्त्राता
(c) विष्णुत्राता
(d) विष्णुष्त्राता

See Answer

Answer:- A

16. ढूलोपेपूर्वस्य….. अण रिक्त स्थानं पूर्तिः कुर्यात् !
(a) ह्रस्वः
(b) दीर्घ
(c) प्लुतः
(d) सर्वे

See Answer

Answer:- B

17. ‘तोर्लि’ इति सूत्रस्य उदाहरणं नास्ति ।
(a) उल्लेख
(b) तल्लयः
(c) चिल्लयः
(d) अज्झलः

See Answer

Answer:- D

18. सत्व सन्धेः उदाहरणं वर्तते।
(a) सगुण्णीशः
(b) निश्छलः
(c) संगति
(d) रामोगच्छति

See Answer

Answer:- B

19. ‘इदूदेद्विवचनं प्रगृह्यम्’ इति सूत्रस्य उदाहरणं नास्ति !
(a) हरि एतौ
(b) गड्गे इमे
(c) विष्णुइमौ
(d) गो अग्रम्

See Answer

Answer:- D

CTET, UPTET, SUPER TET, HTET TGT+PGT Sanskrit Quiz, संस्कृत महत्वपूर्ण क्विज, Exam Test Hub

20. ‘तण्डुल औदनम्’ अस्य पदस्य संधिपदं भवति
(a) तण्डुलोदनम्
(b) तण्डुल औदनम्
(c) तण्डुलौदनम्
(d) तण्डुलोदनम्

See Answer

Answer:- C

21. ‘पाणिपादम्’ अस्मिन् पदे समासः वर्तते
(a) एकशेषद्वन्द्वः
(b) समाहारद्वन्द्वः
(c) इतरेतरद्वन्द्वः
(d) बहुब्रीहिः

See Answer

Answer:- C

22. वरदराजेन प्रवृतं लघुसिद्धान्त कौमुद्यानुसारेण समासः कतिविधः
(a) पञ्चविधः
(b) ष‌ड्विधः
(c) चतुर्विधः
(d) त्रिविधः

See Answer

Answer:- A

23. ‘सुमद्रम्’ इति पदस्य समास विग्रह भवति !
(a) मद्रणां समृद्धिः
(b) मद्राणां सुमतिः
(c) मद्राणां समीपम्
(d) मद्राणां समृद्धिः

See Answer

Answer:- D


24.’त्रयाणां लोकानां समाहारः’ इति विग्रह पदस्य समस्त पदं स्यात्
(a) त्रिलोकम्
(b) त्रिलोकः
(c) त्रिलोकी
(d) त्रिलोक्यम्

See Answer

Answer:- C

25. उभयपदप्रधानो समासः उपयुक्त पदं चिनुयात्।
(a) द्वन्द्वसमासः
(b) द्विगुसमासः
(c) अव्ययीभावः
(d) तत्पुरूषः

See Answer

Answer:- A

26. पीताम्बरः इति पदस्य समास विग्रहः अस्ति !
(a) पीतः अम्बरंयस्य सः
(b) पीतम् अम्बरः यस्य सः
(c) पीतम् अम्बरं यस्य सः
(d) पीतः अम्बरः यस्य सः

See Answer

Answer:- C

27. ‘द्विजार्था’ इति पदस्य विग्रह पदं स्थात्
(a) द्विजाय अयम्
(b) द्विजाय इदम
(c) द्विजाय इयम्
(d) द्विजाय अर्थः

See Answer

Answer:- C

28. ‘अधिगोपम्’ पदस्य समासविग्रहः भवति !
(a) गोपे इति
(b) गोपस्य समीपम्
(c) गोपस्य इति
(d) गोपी इति

See Answer

Answer:- A

29. शिष्यः इति शब्दे कस्य प्रत्ययस्य प्रयोगः अभवत् !
(a) यत्
(b) क्यप्
(c) शतृ
(d) व्यत्

See Answer

Answer:- B

30. ‘नेता’ इति शब्दे प्रत्ययः भवति !
(a) त्व
(b) तल्
(c) तृच्
(d) शतृ

See Answer

Answer:- C

    Leave a Comment